Thursday, January 16, 2020

Naye aur apratyashit vishyon par lekhan/कक्षा 12 हिन्दी /


class 12 hindi CBSE students /NCERT content

====

============ ======================= 

प्रश्न 1.रटंत से क्या अभिप्राय है ?
उत्तर- किसी दूसरे व्यक्ति द्वारा तैयार की गई पठनीय सामग्री को ज्यों का त्यों याद करना और उसे वैसा ही दूसरे के सामने प्रस्तुत करना रटंत कहलाता है। 

===========================
प्रश्न 2.
रटंत अथवा कुटेव को बुरी लत  क्यों कहा जाता है ?
उत्तर
रटंत को बुरी लत इसलिए कहा जाता है क्योंकि जिसको यह लत लग जाती है उसकी चिंतन शक्ति धीरे-धीरे कमज़ोर हो जाती है और वह किसी विषय को अपने तरीके से सोचने की क्षमता खो देता है। वह सदैव दूसरों के लिखे पर आश्रित हो जाता है। , कहें का अर्थ यह हैं कि रटंत की लत से उसके भावों की मौलिकता खत्म हो जाती है।  

==============

प्रश्न 5.-नए अथवा अप्रत्याशित विषयों पर लेखन में कौन-कौन सी बातों का ध्यान रखना चाहिए ?
उत्तर-नए अथवा अप्रत्याशित विषयों पर लेखन में निम्नलिखित बातों का ध्यान रखना चाहिए:
1. विषय पर लेखक को अच्छी  जानकारी होनी चाहिए।
2. विषय पर लिखने से पहले लेखक को अपने दिमाग  में  एक उचित रूपरेखा बना लेनी चाहिए।
3. विषय से जुड़े तथ्यों से उचित तालमेल होना चाहिए।
4. विचार विषय से संबंधित   होने चाहिए।
5. अप्रत्याशित विषयों के लेखन में ‘मैं’(आत्मपरक ) शैली का प्रयोग करना चाहिए।
6. अप्रत्याशित विषयों पर लिखते समय लेखक को विषय से हटकर नहीं लिखना चाहिए।
7. लेखन में मौलिकता होनी चाहिए। 

==============

जीवन-सूत्राणि /संस्कृत पाठ/Jeevan Sutrani Hindi Anuvaad



जीवन-सूत्राणि /संस्कृत पाठ/Jeevan Sutrani Hindi AnuvaadEdit HTML

Tuesday, January 14, 2020

भारतीया संस्कृति: /Bhartiya SanskritiH /Hindi Anuvad

देशभक्त: चन्द्रशेखरः Deshbhakt Chandrshekhar Hindi Anuvad /UP Board Class 10 Lesson 5



देशभक्त: चन्द्रशेखरः Deshbhakt Chandrshekhar -anivary sanskrit -Hindi Anuvad  Lesson 5 

===

============= 

प्रश्न 1
न्यायाधीशस्य पीठे (आसने) कः अतिष्ठत् ?
उत्तर
न्यायाधीशस्य पीठे (आसने) एकः पारसीकः अतिष्ठत्।।

प्रश्न 2
चन्द्रशेखरः कः आसीत् ? [Important]
उतर
चन्द्रशेखरः प्रसिद्धः क्रान्तिकारी देशभक्तश्चासीत्।।

प्रश्न 3
चन्द्रशेखरः कथं बन्दीकृतः ?
उत्तर
चन्द्रशेखरः आङ्ग्लशासकै: राजद्रोही घोषितः; अत: बन्दीकृतः।


प्रश्न 4
चन्द्रशेखरस्य कः अपराधः आसीत् ?
उत्तर
चन्द्रशेखरः एकस्य आरक्षकस्य मस्तके पाषाणखण्डेन प्राहरत्।

प्रश्न 5
चन्द्रशेखरः स्वनाम किम् अकथयत् ?
उत्तर
चन्द्रशेखरः स्वनाम ‘आजाद’ इति अकथयत्।

प्रश्न 6
चन्द्रशेखरः स्वगृहं किम् अवदत् ? [imp]
या
चन्द्रशेखरः स्वगृहं कुत्र किम् अवदत् ?
उत्तर
चन्द्रशेखर: स्वगृहं कारागारम् अवदत्।

प्रश्न 7
न्यायाधीशः चन्द्रशेखरं कथम्/किम् अदण्डयत् ? [imp]
उत्तर
न्यायाधीश: चन्द्रशेखरं पञ्चदश कशाघातान् अदण्डयत्।
प्रश्न 8
कशया ताडिते चन्द्रशेखरः किम् अकथयत् ?
या
कशया ताडितः चन्द्रशेखरः पुनः पुनः किम् अवदत् ? [imp]
उत्तर
कशया ताडितः चन्द्रशेखरः पुनः पुनः ‘जयतु भारतम् इति’ अकथयत्।

प्रश्न 9
यदा चन्द्रशेखरः कारागारात् बहिः आगच्छति तदा बालकाः किं कुर्वन्ति ?
उत्तर
यदा चन्द्रशेखरः कारागारात् बहिः आगच्छति तदा बालकाः तस्य पादयोः पतन्ति, तं मालाभिः । 

अभिनन्दयन्ति च।


प्रश्न 10
“शत्रूणां कृते मदीयाः इमे रक्तबिन्दवः अग्निस्फुलिङ्गः भविष्यन्ति’, इदं कस्य कथनम् अस्ति ?
उत्तर
इदं चन्द्रशेखरस्य कथनम् अस्ति।।

प्रश्न 11
‘कारागार एवं मम गृहं इदं कथनम् कस्य के प्रति अस्ति ?
उत्तर
इदं चन्द्रशेखरस्य कथनं न्यायाधीशं प्रति अस्ति।

प्रश्न 12
चन्द्रशेखरः स्व पितुः नाम किम् अकथयत् ?’
उत्तर
चन्द्रशेखरः स्व पितुः नाम ‘स्वतन्त्र’ इति अकथयत्।

प्रश्न 13
‘कारागार एव मम गृहम्’ इति कः अवदत् ?
उत्तर
‘कारागार एवं मम गृहम्’ इति चन्द्रशेखरः अवदत्।


प्रश्न 14
‘स्वतन्त्रः कस्य पितुः नाम ?
उत्तर
‘स्वतन्त्रः चन्द्रशेखरस्य पितुः नाम आसीत्।

प्रश्न 15
चन्द्रशेखरस्य रक्तबिन्दवः अग्निस्फुलिङ्गाः केषां कृते भविष्यन्ति ?
उत्तर
चन्द्रशेखरस्य रक्तबिन्दवः अग्निस्फुलिङ्गाः शत्रूणां कृते भविष्यन्ति।

प्रश्न 16
दुर्मुखः कः आसीत् ? [imp]
उत्तर
दुर्मुखः चाण्डालः आसीत्।

प्रश्न 17
‘जयतु भारतम्’ इति कथनम् कस्य के प्रति च अस्ति ?
उत्तर
‘जयतु भारतम्’ इति कथनम् चन्द्रशेखरस्य गण्डासिंहं प्रति च अस्ति।

प्रश्न 18
आरक्षकस्य किं नाम आसीत् ?
उत्तर
आरक्षकस्य नाम दुर्जयसिंहः आसीत्।

प्रश्न 19
न्यायाधीशः कः आसीत् ?imp
उत्तर
न्यायाधीशः एकः दुर्धर्षः पारसीकः आसीत्।

=

प्रश्न 20
प्रतिकशाघात पश्चात् चन्द्रशेखरः किम् अकथयत् ? imp
उत्तर
प्रतिकशाघात् पश्चात् चन्द्रशेखरः‘जयतु भारतम्’ इति अकथयत्।

प्रश्न 21
केन कारणेन चन्द्रशेखरः न्यायालये आनीतः ? 

 

आरक्षकस्य दुर्जयसिंहस्य मस्तके प्रस्तरखण्डेन प्रहारेण कारणेन चन्द्रशेखरः न्यायालये आनीतः।

प्रश्न 22
राष्ट्रभक्तः कः अस्ति ?राष्ट्रभक्त: चन्द्रशेखरः अस्ति।

 ========================

Model Q Paper Class 10 Hindi 'A' for Board Exam 2020