=======
q ans
संस्कृत प्रश्नोत्तर
वीरः केन पूज्यते ? [imp]
/
कः वीरेण पूज्यते ?
उत्तर
वीर: वीरेण पूज्यते।
=====
पुरुराजः केन सह युद्धम् अकरोत् ? [imp]
उत्तर
पुरुराज: अलक्षेन्द्रेण सह युद्धम् अकरोत्।
======
अलक्षेन्द्रः कः आसीत् ?
उत्तर
अलक्षेन्द्र: यवनराजः आसीत्।
===========
पुरुराजः कः आसीत् ?
उत्तर
पुरुराजः एकः भारतवीरः आसीत्।
=======
=
पुरुराजः आत्मानं कीदृशं दर्शयति ?
उत्तर
पुरुराजः आत्मानं वीरं दर्शयति।।
========
अलक्षेन्द्रः पुरुराजस्य केन भावेन हर्षितः अभवत् ? [imp]
उत्तर
अलक्षेन्द्रः पुरुराजस्य वीरभावेन हर्षितः अभवत् ।
======
अलक्षेन्द्रः पुरुराजेन सह कथं मैत्री इच्छति ?
उत्तर
अलक्षेन्द्रः भारतीय नृपैः सह मैत्री कृत्वा भारतं विभज्य जेतुम् इच्छति।
===============
पुरुराजः आत्मना सह अलक्षेन्द्रं कथं व्यवहर्तुं कथयति ?
उत्तर
यथा वीर: वीरेण सह व्यवहरति आत्मना सह तथैव व्यवहर्तुं पुरुराजः कथयति।
============
गीतायाः कः सन्देशः ? imp]
/
पुरुराजः गीतायाः कः सन्देशम् अकथयत् ?
उत्तर
“युद्धे जयस्य पराजयस्य वा चिन्तां त्यक्त्वा युद्धं करणीयम्। युद्धे मरणेन स्वर्गप्राप्ति: जयेन च राज्यं प्राप्तिः भवति” इति गीतायाः सन्देशं पुरुराज: अकथयत्।
=============
भारतविजयः न केवलं दुष्करः असम्भवोऽपि, कस्य उक्तिः ?
उत्तर
भारतविजयः न केवलं दुष्करः असम्भवोऽपि’, इति. पुरुराजस्य उक्तिः।
=============
भारतम् एकं राष्ट्रम् इति’ कस्य उक्तिः ?
भारतम् एकं राष्ट्रम् इति अलक्षेन्द्रस्य उक्तिः
=========
किं जित्वा भोक्ष्यसे महीम् ?
उत्तर
युद्धं जित्वा भोक्ष्यसे महीम्।
========================
अलक्षेन्द्रः राज्ञा पुरुणा सह कीदृशं व्यवहारम् अकरोत् ?
उत्तर
अलक्षेन्द्रः राज्ञा पुरुणा सह मित्रवत् व्यवहारम् अकरोत्।
=================
अलक्षेन्द्र पुरु किं प्रश्नम् अपृच्छत् ?
उत्तर
कस्तावद् गीतायाः सन्देशः?
इति अलक्षेन्द्रः पुरु अपृच्छत्।।
===============
अलक्षेन्द्रः सेनापतिं किम् आदिशत् ?उत्तर
अलक्षेन्द्रः सेनापतिम् आदिशत् यत् “वीरस्य पुरुराजस्य बन्धनानि मोचय।
================
=====================================