Tuesday, August 6, 2019

प्रबुद्धो: ग्रामीण:| पाठ 4|अनुवाद| Prabuddho Graminah|Hindi Meaning


====
================== प्रश्न -उत्तर -
 
अमुखोऽपि कः स्फुटवक्ता भवति ?

अमुखमपि पत्रं स्फुटवक्ता भवति

------------

ग्रामीणान् कः उपाहसत् ?

ग्रामीणान् एकः नागरिकः उपाहसत्

==============

पदेन विना किं दूरं याति ?

पदेन विना पत्रं दूरं याति

=============

ग्रामीणान् उपहसन् नागरिकः किम् अकथयत् ?

ग्रामीणान् उपहसन् नागरिकः अकथयत्-“ग्रामीणः अद्यापि पूर्ववत् अशिक्षिताः अज्ञाश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति।”
=========

========================