====
================== प्रश्न -उत्तर -
अमुखोऽपि कः स्फुटवक्ता भवति ?
अमुखमपि पत्रं स्फुटवक्ता भवति।
------------
ग्रामीणान् कः उपाहसत् ?
ग्रामीणान् एकः नागरिकः उपाहसत्।
==============
पदेन विना किं दूरं याति ?
पदेन विना पत्रं दूरं याति।
=============
ग्रामीणान् उपहसन् नागरिकः किम् अकथयत् ?
ग्रामीणान् उपहसन् नागरिकः अकथयत्-“ग्रामीणः अद्यापि पूर्ववत् अशिक्षिताः अज्ञाश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति।”
=========
========================