Friday, June 7, 2019

संस्कृत में मिठाइयों के नाम Names of sweets in sanskrit

मिष्ठान्नम्  
१.हलवा = अलगु
२.जलेबी = सुधा-कुण्डलिका

३.रसगुल्ला= रसगोलकम

४.नारियल की बर्फी =नारिकेलम चतुष्क
५. बर्फी=हैमी


६.गुलाब जामुन =पाटल मधुछद

७.बालूशाही= मधुमण्ठः
८.खाजा=मधुशीर्षः
१०.लड्डू =मोदक

११.कलाकन्द =कलाकन्दः  
१२. रबड़ी =कूर्चिका  
१३.घेवर =घृतपूर:
१४.पेड़ा=पिण्डः
१५.मोहनभोग=मोहनभोगः